...

Abhidharmasamuccayavy¯akhya 序文

by user

on
Category: Documents
14

views

Report

Comments

Transcript

Abhidharmasamuccayavy¯akhya 序文
2012 copyright Association for the Study of Indian Philosophy
Abhidharmasamuccayavyākhya
序文
李 学 竹
無著(Asaṅga)著 Abhidharmasamuccaya (以下 AS) 対
Abhidharmasamuccayavyākhyā1(以下 Vyākhyā) 、近年、
確認
注釈書
知
伝存 梵文写本二本 現存
2
。
Vyākhyā 構成 、帰敬偈
、AS 本文 引用
、
解説
序文 始
、
後 本文 続 。本文
逐次注釈 挿入
体裁
。
注釈部分 、
Abhidharmasamuccayabhās.ya 3 (以下 Bhās.ya) 文 完全 一致
。
Vyākhyā 、AS
本文 Bhās.ya 合糅
。
Bhās.ya 梵本
刊行
、AS 本文 梵本 今
断片
発見
。
Vyākhyā 梵本発見
、AS 梵本 全文 回収
大
意義
。
Vyākhyā
序文
上 述
、Vyākhyā
AS 本文 Bhās.ya
序文
、AS
Bhās.ya
成立事情
言明
箇所
4
先行研究
。
梵文原典 得
、従来 序文 研究 蔵訳
。
、蔵訳
渋
、漢訳 大
異
困難
。
状況下、
、梵文原典 得
1
含
、
序文
。
漢訳 基
行
、元 梵文 想定
、序文 内容
mNgon pa chos kun nas btus pa’i rnam par bshad pa (P [Otani] No. 5555; D [Tohoku] No. 4054)、『大乗阿毘
達磨雑集論』
(大正蔵 31 巻、1606 番)。
2
写本 詳細 関
、李学竹: 「Abhidharmasamuccaya
『印度学佛教学研究』第 60 卷 2011. pp. 403-406. 参照。
3
4
注釈 (Vyākhyā)
新出梵文写本
」
Tatia, N. : Abhidharmasamuccaya-bhās.yam, Tibetan Sanskrit Works Series, No. 17, Patna 1976。
高崎正芳:「雑集論
蔵・漢両所伝」『禅学研究』第 54 号.1966,pp.189-198. 岡田繁穂:「『阿毘達磨雑集
論』序文
訳考」
『印度学仏教学研究』第 40 巻第2号。
当該序文 松田和信氏
未発表 蔵文和
訳
参照
。同氏
厚意 謝意 表
。
2012 copyright Association for the Study of Indian Philosophy
学
2
学研究 16
正確 理解
。原典 照合
、蔵訳 誤訳
判定
箇所 少
存在 、一方漢訳 訳文 正確
際立 結果
。
小論 、新発見 梵文写本
Vyākhyā 序文 翻刻 提示
、同書研究 基
礎資料 提供
第一 目的
。
梵文写本 翻刻 提示
先立 、序文 内容 簡単 触
。序文 、①三偈
帰敬偈 、②
解説
二
部分
。写本 第一葉 欠損
、
5
序文全体 三分 一
、
得
。写本 翻刻 ② 途中
始
。
帰敬偈
帰敬偈
第一・二偈
次
三宝帰依
説
6
。
諸會眞淨究竟理 超聖行海昇彼岸
證得一切法自在 善權化導不思議
rtogs pa nges gnas dri med don ∥
gang spyod rgya mtsho’i pha rol gshegs ∥
chos kun dbang phyug bsam mi khyab ∥
’dul ba’i thabs kyis ’dren pa can ∥1∥
無量希有勝功徳 自他並利所依止
敬禮如是大覺尊 無等妙法諸聖衆
gzhal med legs gyur yon tan ni ∥
rang dang gzhan don gnyis la brten ∥
sangs rgyas chos dang ’phags pa yi ∥
tshogs la’ang de phyir phyag ’tshal lo ∥2∥
帰敬偈 紛失
梵文写本第一枚目 含
、
幸
、最初 二偈
語句 、現存
7
、pratı̄ka
散見
。
統合
下記
弧内 提示
第二偈 後半句 想定梵文
)。
5
梵文 完全
写本第 2 葉目 含
示
再構 可能
。
解説文中
(鉤括
解説箇所② 、特 仏 徳性 対
svabhāva、hetu、phala、karman、yoga、vr.tti
六項目
説明
。
、Mahāyānasūtrālaṅkāra 第9章 第 56 偈-59 偈 説
清浄法界 六義 関連
指
摘
。高崎直道:
「法身 一元論」
『平川彰博士還暦論集』,1975、p.221?240; 袴谷憲昭:
「清浄法界考」
『南
都仏教』第 37 号, 1976. pp.2-28。
6
大正蔵第 31 巻 pp. 694b19;
7
本稿下掲
「資料: 校訂
版 No.4054, 117a6。
」
体
示
文言
参照。
2012 copyright Association for the Study of Indian Philosophy
Abhidharmasamuccayavyākhya
序文
3
+ + + + v - - x8 caryāsāgarapāragah. |
sarvadharmeśvaro ’cintyavinayopāyanāyakah. ∥1∥
aprameyādbhutagun.ah. svaparārthobhayāśrayah. |
[buddhas tasmai namasyāmi dharmāyāryagan.āya ca] ∥2∥
[真実
汚
対象 証得 、]諸行
自在
、不可思議
教化方法
利他・
両方 基盤[
三身] 有
。
帰敬偈
第三偈 次
[生死 ]海 彼岸 到達 、一切法 関
導 、無量 稀有
徳性 有 、自利・
仏 、法 聖者
集
帰命
。
敬礼開演本論師 親承聖旨分別者
由悟契経及解釋 爰發正勤乃参綜
mdo sde rnam par bshad pa’i tshig ∥
bstan bcos gang gis yang dag bsdu ∥
rnam par dbye ba rnams kyang ste ∥
rtogs par dka’ rnams yang dag dgrol ∥3∥
第三偈 梵文 得
、漢訳 蔵訳 間 隔
、
内容 注目
点 含
。漢訳 場合、前半偈 、AS 著者(本論師)
注釈
人物(分別者)
、即 Bhās.ya
著者 対
帰依文
。後半偈 、Vyākhyā 著作目的 示 。
、AS 著者
Bhās.ya 著者
存在 、当該偈 作者
Vyākhyā 著者 AS Bhās.ya 統合
明
。
蔵訳 Bhās.ya
Vyākhyā
両方 作者 、*Jinaputra(rGyal ba’i sras)
一人 人物
帰
、漢訳 Bhās.ya 作者 *Sim
Vyākhyā 編者
. habuddhi(師子覚)、
Sthiramati(安慧)
。窺基 『阿毘達磨雑集論述記』
、
『雑集論』(Vyākhyā) 、安
慧 無著作 本論 師子覚作 注釈 合糅 、
自身 序文 付
。
本作品 、本来独立
存在
無著 AS 本論 師子覚 注釈 (Bhās.ya) 安慧 適宜並 直
、
「会本」
考
。
窺基 説明 、Vyākhyā 序文 内容
一致
。実際 Bhās.ya 梵本 蔵訳 独立 存在
、彼 見解 傍証
。従
、新出 写本 著者名 明記
、Vyākhyā 著者(
編者)
安慧
可能性 極
高 。
翻刻
下記 、蔵学研究中心所蔵写真版(66 番)
、Vyākhyā 梵文貝葉写本 当該箇所
翻刻(diplomatic transcription)
。写本 右端 破損
、
各行
二∼
8
第 1 偈 a 句 梵文
得
、想定
容易
。
2012 copyright Association for the Study of Indian Philosophy
学
4
六文字
翻刻
校訂
失
後
、蔵訳
。
漢訳
示
学研究 16
失
文字 補填
校訂
語句 、帰敬偈 pratı̄ka 相当
箇所
使用
略号 下記 通 。
() 写本 破損
失
文字 蔵訳漢訳
[] 文字 不鮮明
解読困難 箇所。
{} 写本筆記者
取 消
文字。
● 紐穴。
/// 写本破損個所。
r recto: 写本貝葉表面。
v verso: 写本貝葉裏面。
補填
附
。
9
。
箇所。
(第一葉欠損)
[2r1]
///ridı̄pitah. | sarvākāratathatāśrayaparivr.ttilaks.an.atvād buddhānām bhagavatām
. dharmmakāyasya ∥
caryāsāgarapāraga ity anena hetvarthah. | sarvvākārapramuditādidaśabhūmicaryāna ///
[2r2]
[sa]m
. khyakālaparibhāvanāhetuniryātatvād buddhabodheh. ∥ sarvvadharmmeśva ● ra ity anena
phalārthah. | prahı̄n.asavāsanakleśajñeyāvaran.ānantādbhutagun.ānuttarasambo///
[2r3]
[ptyā] sarvvadharmmavaśavarttitvāt ∥ acintyavinayopāyanāyaka ity a ● nena karmmārthah. | asarvvajñātyatı̄tavis.aya[rddhyā]deśanānuśāsanāprātihāryādyaparimi///
[2r4]
pāyair vvineyasatve cittadhātupariśuddhinayanāt ∥ aprameyādbhuta ● gun.a ity anena yogārthah. |
tarkkasam
. khyātikrāntaparahitādhānānekadus.karaniryātānu///
[2r5]
run.ābalavaiśāradyādidharmmaratnayogāt ∥ svaparārthobhayāśraya ● ity anena vr.ttyarthah. | svaparārthobhayāśrayalaks.an.atvāt sām
. bhogikanairmmān.ikasvābhā///
[2r6]
gatakāyānām
. yathākramam
. | svārthapradhāna āśrayah. svārthāśrayah. | āśraya iti kāyah. śarı̄ram ity
anarthāntaram
|
evam
parārthapradhāna
āśrayah. ubhayapradhāna āśraya ubha///
.
9
同資料 、本稿筆者 参加
、Abhidharmasamuccayavyākhyā
慧、間中充、高務祐輝) 成果
。同研究会 Vyākhyā 全体
研究会(那須良彦、加納和雄、吉田哲、早島
和訳 目指 現在進行中
。
2012 copyright Association for the Study of Indian Philosophy
Abhidharmasamuccayavyākhya
序文
5
[2v1]
ya iti carccitavyam
. | sāmbhogikah. kāyo buddhānām
. svārthapradhānah. | mahāpars.anman.?ales.u tes.u
tena paramodāragambhı̄radharmmasambhogapratyanubhavanāt | nairmmān.ikah. parārthapradhānah. |
tena daśasu diks.u[lo]///
[2v2]
yathāpratyekam
. śilpakarmmādinirmmān.aih. satvakr.tyānus.?hānāt | svābhāvika ●h. kāyah. sarvasugatasādhāran.ah. | paramasūks.mah. sarvvāvaran.atathatāśrayaparivr.ttilaks.an.[o] ////
[2v3]
svaparārthapradhānah. | tatprāptyā itarakāyalābhāt | iyan trividhā tathāga ● takāyaprabhedavr.ttih. |
idam eva ca stotran dharmmasam
. ghagun.ākhyānam api veditavyam
. svabhāvahe///
[2v4]
gr.hı̄tatvād dharmmaratnasya tacchiks.āśiks.an.aniryātatvāc ca sam
. gharatnasyeti | ● tatrāditah.
śāstraśarı̄ram
. vyavasthāpyate śis.yāvis.ādārtham
. |
【資料: 校訂
】
[漢訳: 大正蔵 31 巻, 694c5-694c29、蔵訳: P, No. 5555, fols. 144a3-145a1; D, No. 4054, fols.
117b5-118b1]
(... ity anena svabhāvārthah.)10 [2r1](pa)ridı̄pitah.11 | sarvākāratathatāśrayaparivr.ttilaks.an.atvād
buddhānām
. bhagavatām
. dharmakāyasya ∥
caryāsāgarapāraga ity anena hetvarthah. | sarvākārapramuditādidaśabhūmicaryāna(ntaka) [2r2]
12
[lpā]sam
. khyakāla paribhāvanāhetuniryātatvād buddhabodheh. ∥
sarvadharmeśvara ity anena phalārthah. | prahı̄n.asavāsanakleśajñeyāvaran.ānantādbhutagun.ānuttarasambo(dhiphalā) [2r3][ptyā]13 sarvadharmavaśavarttitvāt ∥
acintyavinayopāyanāyaka ity anena karmārthah. | asarvajñātyatı̄tavis.aya[rddhyā]
deśanānuśāsanāprātihāryādyaparimi(tavinayo) [2r4]pāyair14 vineyasattve cittadhātupariśuddhinayanāt ∥
aprameyādbhutagun.a ity anena yogārthah. | tarkasam
. khyātikrāntaparahitādhānānekadus.karaniryātānu(ttaramahāka) [2r5]run.ā15 balavaiśāradyādidharmaratnayogāt ∥
10
(ity anena svabhāvārthah.). 漢訳:「自性義」、蔵訳:’dis ni rang gi ngo bo。
11
(pa)ridı̄pitah.. 漢訳:「顯」、蔵訳: yongs su bstan。
12 ◦ (ānantakalpā)[samm]khyakāla◦ .
.
13 ◦ sambo(dhiphalā)[ptyā]◦ .
14 ◦ aparimi(tavinayo)pāyair.
漢訳:「無量無數大劫」、蔵訳: mtha’ yas pa dus bskal ba grangs med par。
漢訳:「證得三菩提果」
、蔵訳: rdzogs pa’i byang chub kyi ’bras bu。
漢訳:「無量調伏方便」、蔵訳: dpag tu med pa ’dul ba’i thabs kyis。
15 ◦ niryātānu(ttaramahāka)runā.
.
漢訳:「所生無上大悲」、蔵訳: nges par ‘byung ba dang bla na med pa’i snying rje
2012 copyright Association for the Study of Indian Philosophy
学
6
学研究 16
svaparārthobhayāśraya ity anena vr.ttyarthah.
| svaparārthobhayāśrayalaks.an.atvāt
16
sām
bhogikanairmān
ikasvābhā(vikatathā)
[
2r6
]
gatakāyānām
.
.
. yathākramam
. | svārthapradhāna
āśrayah. svārthāśrayah. | āśraya iti kāyah. śarı̄ram ity anarthāntaram
|
evam
parārthapradhāna
āśrayah.
.
17
18
(parārthāśrayah. |) ubhayapradhāna āśraya ubha(yārthāśraya) [2v1] iti carcitavyam
. |
sāmbhogikah. kāyo buddhānām
. svārthapradhānah. | mahāpars.anman.?ales.u tes.u tena paramodāragambhı̄radharmasambhogapratyanubhavanāt | nairmān.ikah. parārthapradhānah. | tena daśasu diks.u
[lo](kadhātus.u sarves.u)19 [2v2] yathāpratyekam
. śilpakarmādinirmān.aih. sattvakr.tyānus.t.hānāt |
svābhāvikah. kāyah. sarvasugatasādhāran.ah. | paramasūks.mah. sarvāvaran.atathatāśrayaparivr.tti
laks.an.[o](dharmakāyah.)20[2v3]svaparārthapradhānah. | tatprāptyā itarakāyalābhāt | iyam
. trividhā
tathāgatakāyaprabhedavr.ttih. | idam eva ca stotram
. dharmasam
. ghagun.ākhyānam api veditavyam
. (/)
21
svabhāvahe(tuphalādyarthasam
[
)
2v4
]
gr
hı̄tatvād
dharmaratnasya
tacchiks
āśiks
an
aniryātatvāc
ca
.
.
.
. .
sam
gharatnasyeti
|
tatrāditah
śāstraśarı̄ram
vyavasthāpyate
śis
yāvis
ādārtham
|
.
.
.
.
.
.
(写本 解読
。)
校定
加納和雄博士
教示、
協力
。
感謝
意
表
Sanskrit text of the Opening Section of Sthiramati’s Abhidharmasamuccayavyākhyā
Summary
In this paper I present the diplomatic and critical editions of Sanskrit text of the introductory
section of Sthiramati’s Abhidharmasamuccayavyākhyā (= ASVy) on the basis of newly available
folios from the manuscript currently preserved at Norbulingka, whose facsimile copy I utilized is
preserved at the China Tibetology Research Centre in Beijing.
It is most likely that Sthiramati wrote the portion of the text edited here, which is not included
in Asaga’s Abhidharmasamuccaya or in its Bhās.ya. As a result of the comparison of Sanskrit text
with Chinese and Tibetan translations, it turned out that Chinese translation by Xuanzang is very
precise, while Tibetan translation contains a number of misunderstandings. Unfortunately, the very
beginning portion of Sanskrit text that is supposed to contain the opening verses is missing due to the
lack of the first folio of the manuscript. We can, however, reconstruct more than half of the opening
verses based on the pratı̄kas contained in the second folio.
: Abhidharmasamuccayavyākhyā, 梵文写本, 序文, Sthiramati
chen po dang。
16 ◦ svābhā(vikatathā)gatakāyānām.
. 漢訳:「如来自性身」、蔵訳: ngo bon yid kyi de bzhin gshegs pa’i sku。
17
(parārthāśrayah. |).
18
ubha(yārthāśraya). 漢訳:「並利所依」、蔵訳: don gnyis la brten。
19
lo(kadhātus.u sarves.u). 漢訳:「一切世界」、蔵訳: ’jig rten gyi khams thas cad du。
20 ◦
21
語
文脈
上
必要
判断
、校訂者
挿入
。
laks.an.o (dharmakāyah.). 漢訳:「法身」、蔵訳: mtshan nyid chos kyi sku。
svabhāvahe(tuphalādyarthasam
. )gr.hı̄tatvād. 漢訳:「自性因果等義所摂故」、蔵訳: rgyu dang ’bras bu’i don bzung nas。
Fly UP